श्री हनुमान् आरती | Shri Hanuman Aarti in Sanskrit

श्री हनुमान् आरती (Shri Hanuman Aarti Lyrics In Sanskrit) आरती कुर्वन्ति हनुमान्ललाम्।दुष्ट-दलं रघुनाथ कलां॥ बलं गृह्णन्ति गिरिवरं काञ्चनं।रोग-दोषं निकटं न जातु भाङ्क्षेत्॥अंजनेयं पुत्रं महाबलं श्रीमान्।सन्तानकारी प्रभुः सदा सहायी॥ रघुनाथं वीरं पठन्ति देवाः।लंकां जारयन्ति सीता निराश्रयाः॥समुद्रं कोटीं लङ्घयन्ति वीरः।पवनसुतस्य यत्र न लब्धं नृणाम्॥ असुरं संहारयन्ति रामकार्ये।सियारामयोः कार्यार्थं सञ्चारे॥लक्ष्मणं मुर्छितं पुनः संजीवयन्ति।आरातीं कुर्वन्ति हनूमता वीराः॥ पातालं प्रथमं … Read more

श्री हनुमान अष्टक | Shri Hanuman Ashtak In Sanskrit

श्री हनुमान अष्टक (Shri Hanuman Ashtak In Sanskrit) बाले समये रवेर्भक्षणे तु, अन्धकारं लोकत्रयं भवति।तत्र संकटः जगतो भयं च, तेन संकटेन न तारितुं शक्नोति कश्चित्॥तदा देवान् आनयता यः तु, रवेर्निर्मूलनं कृत्वा कष्टं निवारयति।जगत्यां किं कपेर्न विद्यते, संकटमोचन इति नाम।। बालिर्विग्रहमार्गे कपीनाम्, दृष्ट्वा त्रासमुत्पादयति गिरेः।तत्र सापं महामुनिः दिव्या व्याकुलं करोति, कः तेषां बिचारे संकटे।कैदेविजरूपं धारयति महाप्रभुः, … Read more

श्री हनुमान चालीसा PDF | Hanuman Chalisa In Sanskrit PDF

Hanuman Chalisa In Sanskrit PDF Download: Here provided the download link of Hanuman Chalisa Sanskrit PDF Download. हनुमान चालीसा संस्कृत पीडीएफ You can easily Hanuman Chalisa In Sanskrit Text OR Hanuman Chalisa Lyrics In Sanskrit PDF And read online here. Hanuman Chalisa In Sanskrit is considered to be one of the most sacred mantras in Hinduism There are many small … Read more