श्री हनुमत् स्तवन हिंदी में | Shri Hanumat Stavan Lyrics in Hindi PDF

श्री हनुमत् स्तवन हिंदी में (Shri Hanumat Stavan in Hindi ) प्रनवउँ पवनकुमार खल बन पावक ज्ञानघन |जासु हृदय आगार बसहिं राम सरचाप धर ||१|| अतुलितबलधामं हेमशैलाभदेहम् |दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् ||२|| सकलगुणनिधानं वानराणामधीशम् |रघुपतिप्रियभक्तं वातजातं नमामि ||३|| गोष्पदीकृतवारीशं मशकीकृतराक्षसम् |रामायणमहामालारत्नं वन्देऽनिलात्मजम् ||४|| अञ्जनानन्दनं वीरं जानकीशोकनाशनम् |कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ||५|| महाव्याकरणाम्भोधिमन्थमानसमन्दरम् |कवयन्तं रामकीर्त्या हनुमन्तमुपास्महे ||६|| उल्लङ्घ्य सिन्धो: … Read more